mediawiki-extensions-Gadgets/i18n/sa.json
Translation updater bot 64c44829b9 Localisation updates from https://translatewiki.net.
Change-Id: I41e50302641f7b7bedc4912b0cb811957c27e534
2024-02-12 14:49:39 +01:00

24 lines
4.1 KiB
JSON

{
"@metadata": {
"authors": [
"NehalDaveND",
"Shubha"
]
},
"gadgets-desc": "सदस्याः स्वस्य [[Special:Preferences#mw-prefsection-gadgets|इष्टतमानि]] इत्यत्र [[Special:Gadgets|CSS जावालिपि-उपकरणं च]] चीयताम् ।",
"prefs-gadgets": "उपकरणानि",
"gadgets-prefstext": "अधः विशेषोपकरणानां सूची प्रदत्ता अस्ति याः भवान् भवतः लेखायां सक्रियाः कर्तुम् अर्हति ।\nएतानि जावालिप्याधारितानि विद्यन्ते, अतः कार्यकरणाय भवतः जालगवेषके जावालिपिः सक्रिया करणीया ।\nज्ञायतां यत् एतानि उपकरणानि भवतः इष्टतमानि इत्येतस्मिन् पृष्ठे कार्यं न कुर्वन्ति ।\n\nइदमपि जानातु यत् एतानि विशेषोपकरणानि विकिमाध्यमतन्त्रांशस्य भागभूताः न, भवतः स्थानीयविक्यामेव योजकैः निर्मितं निरूह्यमानञ्च वर्तते ।\nविद्यमानानाम् उपकरणानां [[MediaWiki:Gadgets-definition|definitions]] [[Special:Gadgets|descriptions]] च स्थानीयप्रबन्धकैः सम्पादयितुं शक्यते ।",
"special-gadgets": "उपकरणानि",
"gadgets-title": "उपकरणानि",
"gadgets-pagetext": "[[MediaWiki:Gadgets-definition|निर्वचन]]स्य अनुगुणम् अधः विशेषोपकरणानाम् अवली निर्दिष्टा अस्ति यानि भवतः [[Special:Preferences#mw-prefsection-gadgets|इष्टतमानि]] इत्यस्मिन् पृष्ठे सक्रियाणि कर्तुम् अर्हति ।\nइयं समीक्षा सर्वेषाम् उपकरणानां विवरणं कूटसङ्ख्यां च तन्त्रसन्देशे सुलभतया प्राप्तुं सहकरोति ।",
"gadgets-uses": "उपयोगः",
"gadgets-required-rights": "अधोनिर्दिष्टम् अपेक्षते {{PLURAL:$2|अधिकारः|अधिकारः}}:\n\n$1",
"gadgets-required-skins": "उपलभ्यते {{PLURAL:$2|$1 विन्यासः|अधोनिर्दिष्टः विन्यासः: $1}}.",
"gadgets-default": "यदभावे सर्वेषां कृते सक्रियं विद्यते ।",
"gadgets-export": "निर्यातः",
"gadgets-export-title": "उपकरणनिर्यातः",
"gadgets-not-found": "\"$1\" उपकरणं न प्राप्तम् ।",
"gadgets-export-text": "$1 उपकरणस्य निर्याताय \"{{int:gadgets-export-download}}\" पिञ्जः नोदनीयः, अवारोपिता सञ्चिका रक्ष्यताम्, लक्ष्यविक्यां Special:Import प्रति गम्यताम् उपारोप्यताञ्च । तत्पश्चात् MediaWiki:Gadgets-definition इत्यस्मिन् अधोनिर्दिष्टं योज्यताम् : <pre>$2</pre>\nलक्ष्यविक्यां भवतः उप्युक्ताधिकारः स्यात् (तन्त्रसन्देशसम्पादनस्य अधिकारः अन्तर्भूतः) सञ्चिकोपरोपणात् आयातः सक्षमः करणीयः",
"gadgets-export-download": "अवारोप्यताम्"
}